सुबन्तावली ?शुष्कभृङ्गार

Roma

पुमान्एकद्विबहु
प्रथमाशुष्कभृङ्गारः शुष्कभृङ्गारौ शुष्कभृङ्गाराः
सम्बोधनम्शुष्कभृङ्गार शुष्कभृङ्गारौ शुष्कभृङ्गाराः
द्वितीयाशुष्कभृङ्गारम् शुष्कभृङ्गारौ शुष्कभृङ्गारान्
तृतीयाशुष्कभृङ्गारेण शुष्कभृङ्गाराभ्याम् शुष्कभृङ्गारैः शुष्कभृङ्गारेभिः
चतुर्थीशुष्कभृङ्गाराय शुष्कभृङ्गाराभ्याम् शुष्कभृङ्गारेभ्यः
पञ्चमीशुष्कभृङ्गारात् शुष्कभृङ्गाराभ्याम् शुष्कभृङ्गारेभ्यः
षष्ठीशुष्कभृङ्गारस्य शुष्कभृङ्गारयोः शुष्कभृङ्गाराणाम्
सप्तमीशुष्कभृङ्गारे शुष्कभृङ्गारयोः शुष्कभृङ्गारेषु

समास शुष्कभृङ्गार

अव्यय ॰शुष्कभृङ्गारम् ॰शुष्कभृङ्गारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria