Declension table of śuṣṇa

Deva

NeuterSingularDualPlural
Nominativeśuṣṇam śuṣṇe śuṣṇāni
Vocativeśuṣṇa śuṣṇe śuṣṇāni
Accusativeśuṣṇam śuṣṇe śuṣṇāni
Instrumentalśuṣṇena śuṣṇābhyām śuṣṇaiḥ
Dativeśuṣṇāya śuṣṇābhyām śuṣṇebhyaḥ
Ablativeśuṣṇāt śuṣṇābhyām śuṣṇebhyaḥ
Genitiveśuṣṇasya śuṣṇayoḥ śuṣṇānām
Locativeśuṣṇe śuṣṇayoḥ śuṣṇeṣu

Compound śuṣṇa -

Adverb -śuṣṇam -śuṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria