Declension table of ?śrutyukta

Deva

MasculineSingularDualPlural
Nominativeśrutyuktaḥ śrutyuktau śrutyuktāḥ
Vocativeśrutyukta śrutyuktau śrutyuktāḥ
Accusativeśrutyuktam śrutyuktau śrutyuktān
Instrumentalśrutyuktena śrutyuktābhyām śrutyuktaiḥ śrutyuktebhiḥ
Dativeśrutyuktāya śrutyuktābhyām śrutyuktebhyaḥ
Ablativeśrutyuktāt śrutyuktābhyām śrutyuktebhyaḥ
Genitiveśrutyuktasya śrutyuktayoḥ śrutyuktānām
Locativeśrutyukte śrutyuktayoḥ śrutyukteṣu

Compound śrutyukta -

Adverb -śrutyuktam -śrutyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria