सुबन्तावली ?श्रुत्युक्त

Roma

पुमान्एकद्विबहु
प्रथमाश्रुत्युक्तः श्रुत्युक्तौ श्रुत्युक्ताः
सम्बोधनम्श्रुत्युक्त श्रुत्युक्तौ श्रुत्युक्ताः
द्वितीयाश्रुत्युक्तम् श्रुत्युक्तौ श्रुत्युक्तान्
तृतीयाश्रुत्युक्तेन श्रुत्युक्ताभ्याम् श्रुत्युक्तैः श्रुत्युक्तेभिः
चतुर्थीश्रुत्युक्ताय श्रुत्युक्ताभ्याम् श्रुत्युक्तेभ्यः
पञ्चमीश्रुत्युक्तात् श्रुत्युक्ताभ्याम् श्रुत्युक्तेभ्यः
षष्ठीश्रुत्युक्तस्य श्रुत्युक्तयोः श्रुत्युक्तानाम्
सप्तमीश्रुत्युक्ते श्रुत्युक्तयोः श्रुत्युक्तेषु

समास श्रुत्युक्त

अव्यय ॰श्रुत्युक्तम् ॰श्रुत्युक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria