Declension table of śrutya

Deva

NeuterSingularDualPlural
Nominativeśrutyam śrutye śrutyāni
Vocativeśrutya śrutye śrutyāni
Accusativeśrutyam śrutye śrutyāni
Instrumentalśrutyena śrutyābhyām śrutyaiḥ
Dativeśrutyāya śrutyābhyām śrutyebhyaḥ
Ablativeśrutyāt śrutyābhyām śrutyebhyaḥ
Genitiveśrutyasya śrutyayoḥ śrutyānām
Locativeśrutye śrutyayoḥ śrutyeṣu

Compound śrutya -

Adverb -śrutyam -śrutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria