Declension table of ?śrutiviṣayaguṇā

Deva

FeminineSingularDualPlural
Nominativeśrutiviṣayaguṇā śrutiviṣayaguṇe śrutiviṣayaguṇāḥ
Vocativeśrutiviṣayaguṇe śrutiviṣayaguṇe śrutiviṣayaguṇāḥ
Accusativeśrutiviṣayaguṇām śrutiviṣayaguṇe śrutiviṣayaguṇāḥ
Instrumentalśrutiviṣayaguṇayā śrutiviṣayaguṇābhyām śrutiviṣayaguṇābhiḥ
Dativeśrutiviṣayaguṇāyai śrutiviṣayaguṇābhyām śrutiviṣayaguṇābhyaḥ
Ablativeśrutiviṣayaguṇāyāḥ śrutiviṣayaguṇābhyām śrutiviṣayaguṇābhyaḥ
Genitiveśrutiviṣayaguṇāyāḥ śrutiviṣayaguṇayoḥ śrutiviṣayaguṇānām
Locativeśrutiviṣayaguṇāyām śrutiviṣayaguṇayoḥ śrutiviṣayaguṇāsu

Adverb -śrutiviṣayaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria