सुबन्तावली ?श्रुतिविषयगुणाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्रुतिविषयगुणा | श्रुतिविषयगुणे | श्रुतिविषयगुणाः |
सम्बोधनम् | श्रुतिविषयगुणे | श्रुतिविषयगुणे | श्रुतिविषयगुणाः |
द्वितीया | श्रुतिविषयगुणाम् | श्रुतिविषयगुणे | श्रुतिविषयगुणाः |
तृतीया | श्रुतिविषयगुणया | श्रुतिविषयगुणाभ्याम् | श्रुतिविषयगुणाभिः |
चतुर्थी | श्रुतिविषयगुणायै | श्रुतिविषयगुणाभ्याम् | श्रुतिविषयगुणाभ्यः |
पञ्चमी | श्रुतिविषयगुणायाः | श्रुतिविषयगुणाभ्याम् | श्रुतिविषयगुणाभ्यः |
षष्ठी | श्रुतिविषयगुणायाः | श्रुतिविषयगुणयोः | श्रुतिविषयगुणानाम् |
सप्तमी | श्रुतिविषयगुणायाम् | श्रुतिविषयगुणयोः | श्रुतिविषयगुणासु |