Declension table of ?śrutitattvanirṇaya

Deva

MasculineSingularDualPlural
Nominativeśrutitattvanirṇayaḥ śrutitattvanirṇayau śrutitattvanirṇayāḥ
Vocativeśrutitattvanirṇaya śrutitattvanirṇayau śrutitattvanirṇayāḥ
Accusativeśrutitattvanirṇayam śrutitattvanirṇayau śrutitattvanirṇayān
Instrumentalśrutitattvanirṇayena śrutitattvanirṇayābhyām śrutitattvanirṇayaiḥ śrutitattvanirṇayebhiḥ
Dativeśrutitattvanirṇayāya śrutitattvanirṇayābhyām śrutitattvanirṇayebhyaḥ
Ablativeśrutitattvanirṇayāt śrutitattvanirṇayābhyām śrutitattvanirṇayebhyaḥ
Genitiveśrutitattvanirṇayasya śrutitattvanirṇayayoḥ śrutitattvanirṇayānām
Locativeśrutitattvanirṇaye śrutitattvanirṇayayoḥ śrutitattvanirṇayeṣu

Compound śrutitattvanirṇaya -

Adverb -śrutitattvanirṇayam -śrutitattvanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria