सुबन्तावली ?श्रुतितत्त्वनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतितत्त्वनिर्णयः श्रुतितत्त्वनिर्णयौ श्रुतितत्त्वनिर्णयाः
सम्बोधनम्श्रुतितत्त्वनिर्णय श्रुतितत्त्वनिर्णयौ श्रुतितत्त्वनिर्णयाः
द्वितीयाश्रुतितत्त्वनिर्णयम् श्रुतितत्त्वनिर्णयौ श्रुतितत्त्वनिर्णयान्
तृतीयाश्रुतितत्त्वनिर्णयेन श्रुतितत्त्वनिर्णयाभ्याम् श्रुतितत्त्वनिर्णयैः श्रुतितत्त्वनिर्णयेभिः
चतुर्थीश्रुतितत्त्वनिर्णयाय श्रुतितत्त्वनिर्णयाभ्याम् श्रुतितत्त्वनिर्णयेभ्यः
पञ्चमीश्रुतितत्त्वनिर्णयात् श्रुतितत्त्वनिर्णयाभ्याम् श्रुतितत्त्वनिर्णयेभ्यः
षष्ठीश्रुतितत्त्वनिर्णयस्य श्रुतितत्त्वनिर्णययोः श्रुतितत्त्वनिर्णयानाम्
सप्तमीश्रुतितत्त्वनिर्णये श्रुतितत्त्वनिर्णययोः श्रुतितत्त्वनिर्णयेषु

समास श्रुतितत्त्वनिर्णय

अव्यय ॰श्रुतितत्त्वनिर्णयम् ॰श्रुतितत्त्वनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria