Declension table of ?śrutitātparyanirṇaya

Deva

MasculineSingularDualPlural
Nominativeśrutitātparyanirṇayaḥ śrutitātparyanirṇayau śrutitātparyanirṇayāḥ
Vocativeśrutitātparyanirṇaya śrutitātparyanirṇayau śrutitātparyanirṇayāḥ
Accusativeśrutitātparyanirṇayam śrutitātparyanirṇayau śrutitātparyanirṇayān
Instrumentalśrutitātparyanirṇayena śrutitātparyanirṇayābhyām śrutitātparyanirṇayaiḥ śrutitātparyanirṇayebhiḥ
Dativeśrutitātparyanirṇayāya śrutitātparyanirṇayābhyām śrutitātparyanirṇayebhyaḥ
Ablativeśrutitātparyanirṇayāt śrutitātparyanirṇayābhyām śrutitātparyanirṇayebhyaḥ
Genitiveśrutitātparyanirṇayasya śrutitātparyanirṇayayoḥ śrutitātparyanirṇayānām
Locativeśrutitātparyanirṇaye śrutitātparyanirṇayayoḥ śrutitātparyanirṇayeṣu

Compound śrutitātparyanirṇaya -

Adverb -śrutitātparyanirṇayam -śrutitātparyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria