सुबन्तावली ?श्रुतितात्पर्यनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतितात्पर्यनिर्णयः श्रुतितात्पर्यनिर्णयौ श्रुतितात्पर्यनिर्णयाः
सम्बोधनम्श्रुतितात्पर्यनिर्णय श्रुतितात्पर्यनिर्णयौ श्रुतितात्पर्यनिर्णयाः
द्वितीयाश्रुतितात्पर्यनिर्णयम् श्रुतितात्पर्यनिर्णयौ श्रुतितात्पर्यनिर्णयान्
तृतीयाश्रुतितात्पर्यनिर्णयेन श्रुतितात्पर्यनिर्णयाभ्याम् श्रुतितात्पर्यनिर्णयैः श्रुतितात्पर्यनिर्णयेभिः
चतुर्थीश्रुतितात्पर्यनिर्णयाय श्रुतितात्पर्यनिर्णयाभ्याम् श्रुतितात्पर्यनिर्णयेभ्यः
पञ्चमीश्रुतितात्पर्यनिर्णयात् श्रुतितात्पर्यनिर्णयाभ्याम् श्रुतितात्पर्यनिर्णयेभ्यः
षष्ठीश्रुतितात्पर्यनिर्णयस्य श्रुतितात्पर्यनिर्णययोः श्रुतितात्पर्यनिर्णयानाम्
सप्तमीश्रुतितात्पर्यनिर्णये श्रुतितात्पर्यनिर्णययोः श्रुतितात्पर्यनिर्णयेषु

समास श्रुतितात्पर्यनिर्णय

अव्यय ॰श्रुतितात्पर्यनिर्णयम् ॰श्रुतितात्पर्यनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria