Declension table of ?śrutismṛtyāditātparya

Deva

NeuterSingularDualPlural
Nominativeśrutismṛtyāditātparyam śrutismṛtyāditātparye śrutismṛtyāditātparyāṇi
Vocativeśrutismṛtyāditātparya śrutismṛtyāditātparye śrutismṛtyāditātparyāṇi
Accusativeśrutismṛtyāditātparyam śrutismṛtyāditātparye śrutismṛtyāditātparyāṇi
Instrumentalśrutismṛtyāditātparyeṇa śrutismṛtyāditātparyābhyām śrutismṛtyāditātparyaiḥ
Dativeśrutismṛtyāditātparyāya śrutismṛtyāditātparyābhyām śrutismṛtyāditātparyebhyaḥ
Ablativeśrutismṛtyāditātparyāt śrutismṛtyāditātparyābhyām śrutismṛtyāditātparyebhyaḥ
Genitiveśrutismṛtyāditātparyasya śrutismṛtyāditātparyayoḥ śrutismṛtyāditātparyāṇām
Locativeśrutismṛtyāditātparye śrutismṛtyāditātparyayoḥ śrutismṛtyāditātparyeṣu

Compound śrutismṛtyāditātparya -

Adverb -śrutismṛtyāditātparyam -śrutismṛtyāditātparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria