सुबन्तावली ?श्रुतिस्मृत्यादितात्पर्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रुतिस्मृत्यादितात्पर्यम् श्रुतिस्मृत्यादितात्पर्ये श्रुतिस्मृत्यादितात्पर्याणि
सम्बोधनम्श्रुतिस्मृत्यादितात्पर्य श्रुतिस्मृत्यादितात्पर्ये श्रुतिस्मृत्यादितात्पर्याणि
द्वितीयाश्रुतिस्मृत्यादितात्पर्यम् श्रुतिस्मृत्यादितात्पर्ये श्रुतिस्मृत्यादितात्पर्याणि
तृतीयाश्रुतिस्मृत्यादितात्पर्येण श्रुतिस्मृत्यादितात्पर्याभ्याम् श्रुतिस्मृत्यादितात्पर्यैः
चतुर्थीश्रुतिस्मृत्यादितात्पर्याय श्रुतिस्मृत्यादितात्पर्याभ्याम् श्रुतिस्मृत्यादितात्पर्येभ्यः
पञ्चमीश्रुतिस्मृत्यादितात्पर्यात् श्रुतिस्मृत्यादितात्पर्याभ्याम् श्रुतिस्मृत्यादितात्पर्येभ्यः
षष्ठीश्रुतिस्मृत्यादितात्पर्यस्य श्रुतिस्मृत्यादितात्पर्ययोः श्रुतिस्मृत्यादितात्पर्याणाम्
सप्तमीश्रुतिस्मृत्यादितात्पर्ये श्रुतिस्मृत्यादितात्पर्ययोः श्रुतिस्मृत्यादितात्पर्येषु

समास श्रुतिस्मृत्यादितात्पर्य

अव्यय ॰श्रुतिस्मृत्यादितात्पर्यम् ॰श्रुतिस्मृत्यादितात्पर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria