Declension table of ?śrutipathaprāpta

Deva

NeuterSingularDualPlural
Nominativeśrutipathaprāptam śrutipathaprāpte śrutipathaprāptāni
Vocativeśrutipathaprāpta śrutipathaprāpte śrutipathaprāptāni
Accusativeśrutipathaprāptam śrutipathaprāpte śrutipathaprāptāni
Instrumentalśrutipathaprāptena śrutipathaprāptābhyām śrutipathaprāptaiḥ
Dativeśrutipathaprāptāya śrutipathaprāptābhyām śrutipathaprāptebhyaḥ
Ablativeśrutipathaprāptāt śrutipathaprāptābhyām śrutipathaprāptebhyaḥ
Genitiveśrutipathaprāptasya śrutipathaprāptayoḥ śrutipathaprāptānām
Locativeśrutipathaprāpte śrutipathaprāptayoḥ śrutipathaprāpteṣu

Compound śrutipathaprāpta -

Adverb -śrutipathaprāptam -śrutipathaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria