सुबन्तावली ?श्रुतिपथप्राप्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रुतिपथप्राप्तम् श्रुतिपथप्राप्ते श्रुतिपथप्राप्तानि
सम्बोधनम्श्रुतिपथप्राप्त श्रुतिपथप्राप्ते श्रुतिपथप्राप्तानि
द्वितीयाश्रुतिपथप्राप्तम् श्रुतिपथप्राप्ते श्रुतिपथप्राप्तानि
तृतीयाश्रुतिपथप्राप्तेन श्रुतिपथप्राप्ताभ्याम् श्रुतिपथप्राप्तैः
चतुर्थीश्रुतिपथप्राप्ताय श्रुतिपथप्राप्ताभ्याम् श्रुतिपथप्राप्तेभ्यः
पञ्चमीश्रुतिपथप्राप्तात् श्रुतिपथप्राप्ताभ्याम् श्रुतिपथप्राप्तेभ्यः
षष्ठीश्रुतिपथप्राप्तस्य श्रुतिपथप्राप्तयोः श्रुतिपथप्राप्तानाम्
सप्तमीश्रुतिपथप्राप्ते श्रुतिपथप्राप्तयोः श्रुतिपथप्राप्तेषु

समास श्रुतिपथप्राप्त

अव्यय ॰श्रुतिपथप्राप्तम् ॰श्रुतिपथप्राप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria