Declension table of ?śrutipathamadhura

Deva

NeuterSingularDualPlural
Nominativeśrutipathamadhuram śrutipathamadhure śrutipathamadhurāṇi
Vocativeśrutipathamadhura śrutipathamadhure śrutipathamadhurāṇi
Accusativeśrutipathamadhuram śrutipathamadhure śrutipathamadhurāṇi
Instrumentalśrutipathamadhureṇa śrutipathamadhurābhyām śrutipathamadhuraiḥ
Dativeśrutipathamadhurāya śrutipathamadhurābhyām śrutipathamadhurebhyaḥ
Ablativeśrutipathamadhurāt śrutipathamadhurābhyām śrutipathamadhurebhyaḥ
Genitiveśrutipathamadhurasya śrutipathamadhurayoḥ śrutipathamadhurāṇām
Locativeśrutipathamadhure śrutipathamadhurayoḥ śrutipathamadhureṣu

Compound śrutipathamadhura -

Adverb -śrutipathamadhuram -śrutipathamadhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria