सुबन्तावली ?श्रुतिपथमधुर

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रुतिपथमधुरम् श्रुतिपथमधुरे श्रुतिपथमधुराणि
सम्बोधनम्श्रुतिपथमधुर श्रुतिपथमधुरे श्रुतिपथमधुराणि
द्वितीयाश्रुतिपथमधुरम् श्रुतिपथमधुरे श्रुतिपथमधुराणि
तृतीयाश्रुतिपथमधुरेण श्रुतिपथमधुराभ्याम् श्रुतिपथमधुरैः
चतुर्थीश्रुतिपथमधुराय श्रुतिपथमधुराभ्याम् श्रुतिपथमधुरेभ्यः
पञ्चमीश्रुतिपथमधुरात् श्रुतिपथमधुराभ्याम् श्रुतिपथमधुरेभ्यः
षष्ठीश्रुतिपथमधुरस्य श्रुतिपथमधुरयोः श्रुतिपथमधुराणाम्
सप्तमीश्रुतिपथमधुरे श्रुतिपथमधुरयोः श्रुतिपथमधुरेषु

समास श्रुतिपथमधुर

अव्यय ॰श्रुतिपथमधुरम् ॰श्रुतिपथमधुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria