Declension table of ?śrutipathagatā

Deva

FeminineSingularDualPlural
Nominativeśrutipathagatā śrutipathagate śrutipathagatāḥ
Vocativeśrutipathagate śrutipathagate śrutipathagatāḥ
Accusativeśrutipathagatām śrutipathagate śrutipathagatāḥ
Instrumentalśrutipathagatayā śrutipathagatābhyām śrutipathagatābhiḥ
Dativeśrutipathagatāyai śrutipathagatābhyām śrutipathagatābhyaḥ
Ablativeśrutipathagatāyāḥ śrutipathagatābhyām śrutipathagatābhyaḥ
Genitiveśrutipathagatāyāḥ śrutipathagatayoḥ śrutipathagatānām
Locativeśrutipathagatāyām śrutipathagatayoḥ śrutipathagatāsu

Adverb -śrutipathagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria