सुबन्तावली ?श्रुतिपथगता

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिपथगता श्रुतिपथगते श्रुतिपथगताः
सम्बोधनम्श्रुतिपथगते श्रुतिपथगते श्रुतिपथगताः
द्वितीयाश्रुतिपथगताम् श्रुतिपथगते श्रुतिपथगताः
तृतीयाश्रुतिपथगतया श्रुतिपथगताभ्याम् श्रुतिपथगताभिः
चतुर्थीश्रुतिपथगतायै श्रुतिपथगताभ्याम् श्रुतिपथगताभ्यः
पञ्चमीश्रुतिपथगतायाः श्रुतिपथगताभ्याम् श्रुतिपथगताभ्यः
षष्ठीश्रुतिपथगतायाः श्रुतिपथगतयोः श्रुतिपथगतानाम्
सप्तमीश्रुतिपथगतायाम् श्रुतिपथगतयोः श्रुतिपथगतासु

अव्यय ॰श्रुतिपथगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria