Declension table of śrutimat

Deva

NeuterSingularDualPlural
Nominativeśrutimat śrutimantī śrutimatī śrutimanti
Vocativeśrutimat śrutimantī śrutimatī śrutimanti
Accusativeśrutimat śrutimantī śrutimatī śrutimanti
Instrumentalśrutimatā śrutimadbhyām śrutimadbhiḥ
Dativeśrutimate śrutimadbhyām śrutimadbhyaḥ
Ablativeśrutimataḥ śrutimadbhyām śrutimadbhyaḥ
Genitiveśrutimataḥ śrutimatoḥ śrutimatām
Locativeśrutimati śrutimatoḥ śrutimatsu

Adverb -śrutimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria