Declension table of ?śrutimṛgya

Deva

MasculineSingularDualPlural
Nominativeśrutimṛgyaḥ śrutimṛgyau śrutimṛgyāḥ
Vocativeśrutimṛgya śrutimṛgyau śrutimṛgyāḥ
Accusativeśrutimṛgyam śrutimṛgyau śrutimṛgyān
Instrumentalśrutimṛgyeṇa śrutimṛgyābhyām śrutimṛgyaiḥ śrutimṛgyebhiḥ
Dativeśrutimṛgyāya śrutimṛgyābhyām śrutimṛgyebhyaḥ
Ablativeśrutimṛgyāt śrutimṛgyābhyām śrutimṛgyebhyaḥ
Genitiveśrutimṛgyasya śrutimṛgyayoḥ śrutimṛgyāṇām
Locativeśrutimṛgye śrutimṛgyayoḥ śrutimṛgyeṣu

Compound śrutimṛgya -

Adverb -śrutimṛgyam -śrutimṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria