सुबन्तावली ?श्रुतिमृग्य

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतिमृग्यः श्रुतिमृग्यौ श्रुतिमृग्याः
सम्बोधनम्श्रुतिमृग्य श्रुतिमृग्यौ श्रुतिमृग्याः
द्वितीयाश्रुतिमृग्यम् श्रुतिमृग्यौ श्रुतिमृग्यान्
तृतीयाश्रुतिमृग्येण श्रुतिमृग्याभ्याम् श्रुतिमृग्यैः श्रुतिमृग्येभिः
चतुर्थीश्रुतिमृग्याय श्रुतिमृग्याभ्याम् श्रुतिमृग्येभ्यः
पञ्चमीश्रुतिमृग्यात् श्रुतिमृग्याभ्याम् श्रुतिमृग्येभ्यः
षष्ठीश्रुतिमृग्यस्य श्रुतिमृग्ययोः श्रुतिमृग्याणाम्
सप्तमीश्रुतिमृग्ये श्रुतिमृग्ययोः श्रुतिमृग्येषु

समास श्रुतिमृग्य

अव्यय ॰श्रुतिमृग्यम् ॰श्रुतिमृग्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria