Declension table of ?śrutikaṭu

Deva

MasculineSingularDualPlural
Nominativeśrutikaṭuḥ śrutikaṭū śrutikaṭavaḥ
Vocativeśrutikaṭo śrutikaṭū śrutikaṭavaḥ
Accusativeśrutikaṭum śrutikaṭū śrutikaṭūn
Instrumentalśrutikaṭunā śrutikaṭubhyām śrutikaṭubhiḥ
Dativeśrutikaṭave śrutikaṭubhyām śrutikaṭubhyaḥ
Ablativeśrutikaṭoḥ śrutikaṭubhyām śrutikaṭubhyaḥ
Genitiveśrutikaṭoḥ śrutikaṭvoḥ śrutikaṭūnām
Locativeśrutikaṭau śrutikaṭvoḥ śrutikaṭuṣu

Compound śrutikaṭu -

Adverb -śrutikaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria