सुबन्तावली ?श्रुतिकटु

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतिकटुः श्रुतिकटू श्रुतिकटवः
सम्बोधनम्श्रुतिकटो श्रुतिकटू श्रुतिकटवः
द्वितीयाश्रुतिकटुम् श्रुतिकटू श्रुतिकटून्
तृतीयाश्रुतिकटुना श्रुतिकटुभ्याम् श्रुतिकटुभिः
चतुर्थीश्रुतिकटवे श्रुतिकटुभ्याम् श्रुतिकटुभ्यः
पञ्चमीश्रुतिकटोः श्रुतिकटुभ्याम् श्रुतिकटुभ्यः
षष्ठीश्रुतिकटोः श्रुतिकट्वोः श्रुतिकटूनाम्
सप्तमीश्रुतिकटौ श्रुतिकट्वोः श्रुतिकटुषु

समास श्रुतिकटु

अव्यय ॰श्रुतिकटु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria