Declension table of ?śrutihāriṇī

Deva

FeminineSingularDualPlural
Nominativeśrutihāriṇī śrutihāriṇyau śrutihāriṇyaḥ
Vocativeśrutihāriṇi śrutihāriṇyau śrutihāriṇyaḥ
Accusativeśrutihāriṇīm śrutihāriṇyau śrutihāriṇīḥ
Instrumentalśrutihāriṇyā śrutihāriṇībhyām śrutihāriṇībhiḥ
Dativeśrutihāriṇyai śrutihāriṇībhyām śrutihāriṇībhyaḥ
Ablativeśrutihāriṇyāḥ śrutihāriṇībhyām śrutihāriṇībhyaḥ
Genitiveśrutihāriṇyāḥ śrutihāriṇyoḥ śrutihāriṇīnām
Locativeśrutihāriṇyām śrutihāriṇyoḥ śrutihāriṇīṣu

Compound śrutihāriṇi - śrutihāriṇī -

Adverb -śrutihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria