सुबन्तावली ?श्रुतिहारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतिहारिणी श्रुतिहारिण्यौ श्रुतिहारिण्यः
सम्बोधनम्श्रुतिहारिणि श्रुतिहारिण्यौ श्रुतिहारिण्यः
द्वितीयाश्रुतिहारिणीम् श्रुतिहारिण्यौ श्रुतिहारिणीः
तृतीयाश्रुतिहारिण्या श्रुतिहारिणीभ्याम् श्रुतिहारिणीभिः
चतुर्थीश्रुतिहारिण्यै श्रुतिहारिणीभ्याम् श्रुतिहारिणीभ्यः
पञ्चमीश्रुतिहारिण्याः श्रुतिहारिणीभ्याम् श्रुतिहारिणीभ्यः
षष्ठीश्रुतिहारिण्याः श्रुतिहारिण्योः श्रुतिहारिणीनाम्
सप्तमीश्रुतिहारिण्याम् श्रुतिहारिण्योः श्रुतिहारिणीषु

समास श्रुतिहारिणि श्रुतिहारिणी

अव्यय ॰श्रुतिहारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria