Declension table of ?śrutaśīlasampannā

Deva

FeminineSingularDualPlural
Nominativeśrutaśīlasampannā śrutaśīlasampanne śrutaśīlasampannāḥ
Vocativeśrutaśīlasampanne śrutaśīlasampanne śrutaśīlasampannāḥ
Accusativeśrutaśīlasampannām śrutaśīlasampanne śrutaśīlasampannāḥ
Instrumentalśrutaśīlasampannayā śrutaśīlasampannābhyām śrutaśīlasampannābhiḥ
Dativeśrutaśīlasampannāyai śrutaśīlasampannābhyām śrutaśīlasampannābhyaḥ
Ablativeśrutaśīlasampannāyāḥ śrutaśīlasampannābhyām śrutaśīlasampannābhyaḥ
Genitiveśrutaśīlasampannāyāḥ śrutaśīlasampannayoḥ śrutaśīlasampannānām
Locativeśrutaśīlasampannāyām śrutaśīlasampannayoḥ śrutaśīlasampannāsu

Adverb -śrutaśīlasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria