सुबन्तावली ?श्रुतशीलसम्पन्ना

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतशीलसम्पन्ना श्रुतशीलसम्पन्ने श्रुतशीलसम्पन्नाः
सम्बोधनम्श्रुतशीलसम्पन्ने श्रुतशीलसम्पन्ने श्रुतशीलसम्पन्नाः
द्वितीयाश्रुतशीलसम्पन्नाम् श्रुतशीलसम्पन्ने श्रुतशीलसम्पन्नाः
तृतीयाश्रुतशीलसम्पन्नया श्रुतशीलसम्पन्नाभ्याम् श्रुतशीलसम्पन्नाभिः
चतुर्थीश्रुतशीलसम्पन्नायै श्रुतशीलसम्पन्नाभ्याम् श्रुतशीलसम्पन्नाभ्यः
पञ्चमीश्रुतशीलसम्पन्नायाः श्रुतशीलसम्पन्नाभ्याम् श्रुतशीलसम्पन्नाभ्यः
षष्ठीश्रुतशीलसम्पन्नायाः श्रुतशीलसम्पन्नयोः श्रुतशीलसम्पन्नानाम्
सप्तमीश्रुतशीलसम्पन्नायाम् श्रुतशीलसम्पन्नयोः श्रुतशीलसम्पन्नासु

अव्यय ॰श्रुतशीलसम्पन्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria