Declension table of śrutaśarman

Deva

MasculineSingularDualPlural
Nominativeśrutaśarmā śrutaśarmāṇau śrutaśarmāṇaḥ
Vocativeśrutaśarman śrutaśarmāṇau śrutaśarmāṇaḥ
Accusativeśrutaśarmāṇam śrutaśarmāṇau śrutaśarmaṇaḥ
Instrumentalśrutaśarmaṇā śrutaśarmabhyām śrutaśarmabhiḥ
Dativeśrutaśarmaṇe śrutaśarmabhyām śrutaśarmabhyaḥ
Ablativeśrutaśarmaṇaḥ śrutaśarmabhyām śrutaśarmabhyaḥ
Genitiveśrutaśarmaṇaḥ śrutaśarmaṇoḥ śrutaśarmaṇām
Locativeśrutaśarmaṇi śrutaśarmaṇoḥ śrutaśarmasu

Compound śrutaśarma -

Adverb -śrutaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria