Declension table of śrutasoma

Deva

MasculineSingularDualPlural
Nominativeśrutasomaḥ śrutasomau śrutasomāḥ
Vocativeśrutasoma śrutasomau śrutasomāḥ
Accusativeśrutasomam śrutasomau śrutasomān
Instrumentalśrutasomena śrutasomābhyām śrutasomaiḥ śrutasomebhiḥ
Dativeśrutasomāya śrutasomābhyām śrutasomebhyaḥ
Ablativeśrutasomāt śrutasomābhyām śrutasomebhyaḥ
Genitiveśrutasomasya śrutasomayoḥ śrutasomānām
Locativeśrutasome śrutasomayoḥ śrutasomeṣu

Compound śrutasoma -

Adverb -śrutasomam -śrutasomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria