Declension table of ?śrutaratha

Deva

NeuterSingularDualPlural
Nominativeśrutaratham śrutarathe śrutarathāni
Vocativeśrutaratha śrutarathe śrutarathāni
Accusativeśrutaratham śrutarathe śrutarathāni
Instrumentalśrutarathena śrutarathābhyām śrutarathaiḥ
Dativeśrutarathāya śrutarathābhyām śrutarathebhyaḥ
Ablativeśrutarathāt śrutarathābhyām śrutarathebhyaḥ
Genitiveśrutarathasya śrutarathayoḥ śrutarathānām
Locativeśrutarathe śrutarathayoḥ śrutaratheṣu

Compound śrutaratha -

Adverb -śrutaratham -śrutarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria