सुबन्तावली ?श्रुतरथ

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रुतरथम् श्रुतरथे श्रुतरथानि
सम्बोधनम्श्रुतरथ श्रुतरथे श्रुतरथानि
द्वितीयाश्रुतरथम् श्रुतरथे श्रुतरथानि
तृतीयाश्रुतरथेन श्रुतरथाभ्याम् श्रुतरथैः
चतुर्थीश्रुतरथाय श्रुतरथाभ्याम् श्रुतरथेभ्यः
पञ्चमीश्रुतरथात् श्रुतरथाभ्याम् श्रुतरथेभ्यः
षष्ठीश्रुतरथस्य श्रुतरथयोः श्रुतरथानाम्
सप्तमीश्रुतरथे श्रुतरथयोः श्रुतरथेषु

समास श्रुतरथ

अव्यय ॰श्रुतरथम् ॰श्रुतरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria