Declension table of ?śrutapāradṛśvan

Deva

MasculineSingularDualPlural
Nominativeśrutapāradṛśvā śrutapāradṛśvānau śrutapāradṛśvānaḥ
Vocativeśrutapāradṛśvan śrutapāradṛśvānau śrutapāradṛśvānaḥ
Accusativeśrutapāradṛśvānam śrutapāradṛśvānau śrutapāradṛśunaḥ
Instrumentalśrutapāradṛśunā śrutapāradṛśvabhyām śrutapāradṛśvabhiḥ
Dativeśrutapāradṛśune śrutapāradṛśvabhyām śrutapāradṛśvabhyaḥ
Ablativeśrutapāradṛśunaḥ śrutapāradṛśvabhyām śrutapāradṛśvabhyaḥ
Genitiveśrutapāradṛśunaḥ śrutapāradṛśunoḥ śrutapāradṛśunām
Locativeśrutapāradṛśuni śrutapāradṛśunoḥ śrutapāradṛśvasu

Compound śrutapāradṛśva -

Adverb -śrutapāradṛśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria