सुबन्तावली ?श्रुतपारदृश्वन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतपारदृश्वा श्रुतपारदृश्वानौ श्रुतपारदृश्वानः
सम्बोधनम्श्रुतपारदृश्वन् श्रुतपारदृश्वानौ श्रुतपारदृश्वानः
द्वितीयाश्रुतपारदृश्वानम् श्रुतपारदृश्वानौ श्रुतपारदृशुनः
तृतीयाश्रुतपारदृशुना श्रुतपारदृश्वभ्याम् श्रुतपारदृश्वभिः
चतुर्थीश्रुतपारदृशुने श्रुतपारदृश्वभ्याम् श्रुतपारदृश्वभ्यः
पञ्चमीश्रुतपारदृशुनः श्रुतपारदृश्वभ्याम् श्रुतपारदृश्वभ्यः
षष्ठीश्रुतपारदृशुनः श्रुतपारदृशुनोः श्रुतपारदृशुनाम्
सप्तमीश्रुतपारदृशुनि श्रुतपारदृशुनोः श्रुतपारदृश्वसु

समास श्रुतपारदृश्व

अव्यय ॰श्रुतपारदृश्वानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria