Declension table of śrutamaya

Deva

NeuterSingularDualPlural
Nominativeśrutamayam śrutamaye śrutamayāni
Vocativeśrutamaya śrutamaye śrutamayāni
Accusativeśrutamayam śrutamaye śrutamayāni
Instrumentalśrutamayena śrutamayābhyām śrutamayaiḥ
Dativeśrutamayāya śrutamayābhyām śrutamayebhyaḥ
Ablativeśrutamayāt śrutamayābhyām śrutamayebhyaḥ
Genitiveśrutamayasya śrutamayayoḥ śrutamayānām
Locativeśrutamaye śrutamayayoḥ śrutamayeṣu

Compound śrutamaya -

Adverb -śrutamayam -śrutamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria