Declension table of śrutamaya

Deva

MasculineSingularDualPlural
Nominativeśrutamayaḥ śrutamayau śrutamayāḥ
Vocativeśrutamaya śrutamayau śrutamayāḥ
Accusativeśrutamayam śrutamayau śrutamayān
Instrumentalśrutamayena śrutamayābhyām śrutamayaiḥ śrutamayebhiḥ
Dativeśrutamayāya śrutamayābhyām śrutamayebhyaḥ
Ablativeśrutamayāt śrutamayābhyām śrutamayebhyaḥ
Genitiveśrutamayasya śrutamayayoḥ śrutamayānām
Locativeśrutamaye śrutamayayoḥ śrutamayeṣu

Compound śrutamaya -

Adverb -śrutamayam -śrutamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria