Declension table of ?śrutadhi

Deva

MasculineSingularDualPlural
Nominativeśrutadhiḥ śrutadhī śrutadhayaḥ
Vocativeśrutadhe śrutadhī śrutadhayaḥ
Accusativeśrutadhim śrutadhī śrutadhīn
Instrumentalśrutadhinā śrutadhibhyām śrutadhibhiḥ
Dativeśrutadhaye śrutadhibhyām śrutadhibhyaḥ
Ablativeśrutadheḥ śrutadhibhyām śrutadhibhyaḥ
Genitiveśrutadheḥ śrutadhyoḥ śrutadhīnām
Locativeśrutadhau śrutadhyoḥ śrutadhiṣu

Compound śrutadhi -

Adverb -śrutadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria