सुबन्तावली ?श्रुतधि

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतधिः श्रुतधी श्रुतधयः
सम्बोधनम्श्रुतधे श्रुतधी श्रुतधयः
द्वितीयाश्रुतधिम् श्रुतधी श्रुतधीन्
तृतीयाश्रुतधिना श्रुतधिभ्याम् श्रुतधिभिः
चतुर्थीश्रुतधये श्रुतधिभ्याम् श्रुतधिभ्यः
पञ्चमीश्रुतधेः श्रुतधिभ्याम् श्रुतधिभ्यः
षष्ठीश्रुतधेः श्रुतध्योः श्रुतधीनाम्
सप्तमीश्रुतधौ श्रुतध्योः श्रुतधिषु

समास श्रुतधि

अव्यय ॰श्रुतधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria