Declension table of śrutāmagha

Deva

MasculineSingularDualPlural
Nominativeśrutāmaghaḥ śrutāmaghau śrutāmaghāḥ
Vocativeśrutāmagha śrutāmaghau śrutāmaghāḥ
Accusativeśrutāmagham śrutāmaghau śrutāmaghān
Instrumentalśrutāmaghena śrutāmaghābhyām śrutāmaghaiḥ
Dativeśrutāmaghāya śrutāmaghābhyām śrutāmaghebhyaḥ
Ablativeśrutāmaghāt śrutāmaghābhyām śrutāmaghebhyaḥ
Genitiveśrutāmaghasya śrutāmaghayoḥ śrutāmaghānām
Locativeśrutāmaghe śrutāmaghayoḥ śrutāmagheṣu

Compound śrutāmagha -

Adverb -śrutāmagham -śrutāmaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria