सुबन्तावली ?श्रुतामघ

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतामघः श्रुतामघौ श्रुतामघाः
सम्बोधनम्श्रुतामघ श्रुतामघौ श्रुतामघाः
द्वितीयाश्रुतामघम् श्रुतामघौ श्रुतामघान्
तृतीयाश्रुतामघेन श्रुतामघाभ्याम् श्रुतामघैः श्रुतामघेभिः
चतुर्थीश्रुतामघाय श्रुतामघाभ्याम् श्रुतामघेभ्यः
पञ्चमीश्रुतामघात् श्रुतामघाभ्याम् श्रुतामघेभ्यः
षष्ठीश्रुतामघस्य श्रुतामघयोः श्रुतामघानाम्
सप्तमीश्रुतामघे श्रुतामघयोः श्रुतामघेषु

समास श्रुतामघ

अव्यय ॰श्रुतामघम् ॰श्रुतामघात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria