Declension table of ?śrutādhyayanasampanna

Deva

NeuterSingularDualPlural
Nominativeśrutādhyayanasampannam śrutādhyayanasampanne śrutādhyayanasampannāni
Vocativeśrutādhyayanasampanna śrutādhyayanasampanne śrutādhyayanasampannāni
Accusativeśrutādhyayanasampannam śrutādhyayanasampanne śrutādhyayanasampannāni
Instrumentalśrutādhyayanasampannena śrutādhyayanasampannābhyām śrutādhyayanasampannaiḥ
Dativeśrutādhyayanasampannāya śrutādhyayanasampannābhyām śrutādhyayanasampannebhyaḥ
Ablativeśrutādhyayanasampannāt śrutādhyayanasampannābhyām śrutādhyayanasampannebhyaḥ
Genitiveśrutādhyayanasampannasya śrutādhyayanasampannayoḥ śrutādhyayanasampannānām
Locativeśrutādhyayanasampanne śrutādhyayanasampannayoḥ śrutādhyayanasampanneṣu

Compound śrutādhyayanasampanna -

Adverb -śrutādhyayanasampannam -śrutādhyayanasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria