सुबन्तावली ?श्रुताध्ययनसम्पन्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रुताध्ययनसम्पन्नम् श्रुताध्ययनसम्पन्ने श्रुताध्ययनसम्पन्नानि
सम्बोधनम्श्रुताध्ययनसम्पन्न श्रुताध्ययनसम्पन्ने श्रुताध्ययनसम्पन्नानि
द्वितीयाश्रुताध्ययनसम्पन्नम् श्रुताध्ययनसम्पन्ने श्रुताध्ययनसम्पन्नानि
तृतीयाश्रुताध्ययनसम्पन्नेन श्रुताध्ययनसम्पन्नाभ्याम् श्रुताध्ययनसम्पन्नैः
चतुर्थीश्रुताध्ययनसम्पन्नाय श्रुताध्ययनसम्पन्नाभ्याम् श्रुताध्ययनसम्पन्नेभ्यः
पञ्चमीश्रुताध्ययनसम्पन्नात् श्रुताध्ययनसम्पन्नाभ्याम् श्रुताध्ययनसम्पन्नेभ्यः
षष्ठीश्रुताध्ययनसम्पन्नस्य श्रुताध्ययनसम्पन्नयोः श्रुताध्ययनसम्पन्नानाम्
सप्तमीश्रुताध्ययनसम्पन्ने श्रुताध्ययनसम्पन्नयोः श्रुताध्ययनसम्पन्नेषु

समास श्रुताध्ययनसम्पन्न

अव्यय ॰श्रुताध्ययनसम्पन्नम् ॰श्रुताध्ययनसम्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria