Declension table of ?śrotraśuktipuṭa

Deva

MasculineSingularDualPlural
Nominativeśrotraśuktipuṭaḥ śrotraśuktipuṭau śrotraśuktipuṭāḥ
Vocativeśrotraśuktipuṭa śrotraśuktipuṭau śrotraśuktipuṭāḥ
Accusativeśrotraśuktipuṭam śrotraśuktipuṭau śrotraśuktipuṭān
Instrumentalśrotraśuktipuṭena śrotraśuktipuṭābhyām śrotraśuktipuṭaiḥ śrotraśuktipuṭebhiḥ
Dativeśrotraśuktipuṭāya śrotraśuktipuṭābhyām śrotraśuktipuṭebhyaḥ
Ablativeśrotraśuktipuṭāt śrotraśuktipuṭābhyām śrotraśuktipuṭebhyaḥ
Genitiveśrotraśuktipuṭasya śrotraśuktipuṭayoḥ śrotraśuktipuṭānām
Locativeśrotraśuktipuṭe śrotraśuktipuṭayoḥ śrotraśuktipuṭeṣu

Compound śrotraśuktipuṭa -

Adverb -śrotraśuktipuṭam -śrotraśuktipuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria