सुबन्तावली ?श्रोत्रशुक्तिपुट

Roma

पुमान्एकद्विबहु
प्रथमाश्रोत्रशुक्तिपुटः श्रोत्रशुक्तिपुटौ श्रोत्रशुक्तिपुटाः
सम्बोधनम्श्रोत्रशुक्तिपुट श्रोत्रशुक्तिपुटौ श्रोत्रशुक्तिपुटाः
द्वितीयाश्रोत्रशुक्तिपुटम् श्रोत्रशुक्तिपुटौ श्रोत्रशुक्तिपुटान्
तृतीयाश्रोत्रशुक्तिपुटेन श्रोत्रशुक्तिपुटाभ्याम् श्रोत्रशुक्तिपुटैः श्रोत्रशुक्तिपुटेभिः
चतुर्थीश्रोत्रशुक्तिपुटाय श्रोत्रशुक्तिपुटाभ्याम् श्रोत्रशुक्तिपुटेभ्यः
पञ्चमीश्रोत्रशुक्तिपुटात् श्रोत्रशुक्तिपुटाभ्याम् श्रोत्रशुक्तिपुटेभ्यः
षष्ठीश्रोत्रशुक्तिपुटस्य श्रोत्रशुक्तिपुटयोः श्रोत्रशुक्तिपुटानाम्
सप्तमीश्रोत्रशुक्तिपुटे श्रोत्रशुक्तिपुटयोः श्रोत्रशुक्तिपुटेषु

समास श्रोत्रशुक्तिपुट

अव्यय ॰श्रोत्रशुक्तिपुटम् ॰श्रोत्रशुक्तिपुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria