Declension table of ?śrotraparamparā

Deva

FeminineSingularDualPlural
Nominativeśrotraparamparā śrotraparampare śrotraparamparāḥ
Vocativeśrotraparampare śrotraparampare śrotraparamparāḥ
Accusativeśrotraparamparām śrotraparampare śrotraparamparāḥ
Instrumentalśrotraparamparayā śrotraparamparābhyām śrotraparamparābhiḥ
Dativeśrotraparamparāyai śrotraparamparābhyām śrotraparamparābhyaḥ
Ablativeśrotraparamparāyāḥ śrotraparamparābhyām śrotraparamparābhyaḥ
Genitiveśrotraparamparāyāḥ śrotraparamparayoḥ śrotraparamparāṇām
Locativeśrotraparamparāyām śrotraparamparayoḥ śrotraparamparāsu

Adverb -śrotraparamparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria