सुबन्तावली ?श्रोत्रपरम्परा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रोत्रपरम्परा श्रोत्रपरम्परे श्रोत्रपरम्पराः
सम्बोधनम्श्रोत्रपरम्परे श्रोत्रपरम्परे श्रोत्रपरम्पराः
द्वितीयाश्रोत्रपरम्पराम् श्रोत्रपरम्परे श्रोत्रपरम्पराः
तृतीयाश्रोत्रपरम्परया श्रोत्रपरम्पराभ्याम् श्रोत्रपरम्पराभिः
चतुर्थीश्रोत्रपरम्परायै श्रोत्रपरम्पराभ्याम् श्रोत्रपरम्पराभ्यः
पञ्चमीश्रोत्रपरम्परायाः श्रोत्रपरम्पराभ्याम् श्रोत्रपरम्पराभ्यः
षष्ठीश्रोत्रपरम्परायाः श्रोत्रपरम्परयोः श्रोत्रपरम्पराणाम्
सप्तमीश्रोत्रपरम्परायाम् श्रोत्रपरम्परयोः श्रोत्रपरम्परासु

अव्यय ॰श्रोत्रपरम्परम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria