Declension table of śroṇī

Deva

FeminineSingularDualPlural
Nominativeśroṇī śroṇyau śroṇyaḥ
Vocativeśroṇi śroṇyau śroṇyaḥ
Accusativeśroṇīm śroṇyau śroṇīḥ
Instrumentalśroṇyā śroṇībhyām śroṇībhiḥ
Dativeśroṇyai śroṇībhyām śroṇībhyaḥ
Ablativeśroṇyāḥ śroṇībhyām śroṇībhyaḥ
Genitiveśroṇyāḥ śroṇyoḥ śroṇīnām
Locativeśroṇyām śroṇyoḥ śroṇīṣu

Compound śroṇi - śroṇī -

Adverb -śroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria