Declension table of śroṇi

Deva

FeminineSingularDualPlural
Nominativeśroṇiḥ śroṇī śroṇayaḥ
Vocativeśroṇe śroṇī śroṇayaḥ
Accusativeśroṇim śroṇī śroṇīḥ
Instrumentalśroṇyā śroṇibhyām śroṇibhiḥ
Dativeśroṇyai śroṇaye śroṇibhyām śroṇibhyaḥ
Ablativeśroṇyāḥ śroṇeḥ śroṇibhyām śroṇibhyaḥ
Genitiveśroṇyāḥ śroṇeḥ śroṇyoḥ śroṇīnām
Locativeśroṇyām śroṇau śroṇyoḥ śroṇiṣu

Compound śroṇi -

Adverb -śroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria