Declension table of ?śroṇakoṭiviṃśa

Deva

MasculineSingularDualPlural
Nominativeśroṇakoṭiviṃśaḥ śroṇakoṭiviṃśau śroṇakoṭiviṃśāḥ
Vocativeśroṇakoṭiviṃśa śroṇakoṭiviṃśau śroṇakoṭiviṃśāḥ
Accusativeśroṇakoṭiviṃśam śroṇakoṭiviṃśau śroṇakoṭiviṃśān
Instrumentalśroṇakoṭiviṃśena śroṇakoṭiviṃśābhyām śroṇakoṭiviṃśaiḥ śroṇakoṭiviṃśebhiḥ
Dativeśroṇakoṭiviṃśāya śroṇakoṭiviṃśābhyām śroṇakoṭiviṃśebhyaḥ
Ablativeśroṇakoṭiviṃśāt śroṇakoṭiviṃśābhyām śroṇakoṭiviṃśebhyaḥ
Genitiveśroṇakoṭiviṃśasya śroṇakoṭiviṃśayoḥ śroṇakoṭiviṃśānām
Locativeśroṇakoṭiviṃśe śroṇakoṭiviṃśayoḥ śroṇakoṭiviṃśeṣu

Compound śroṇakoṭiviṃśa -

Adverb -śroṇakoṭiviṃśam -śroṇakoṭiviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria