सुबन्तावली ?श्रोणकोटिविंश

Roma

पुमान्एकद्विबहु
प्रथमाश्रोणकोटिविंशः श्रोणकोटिविंशौ श्रोणकोटिविंशाः
सम्बोधनम्श्रोणकोटिविंश श्रोणकोटिविंशौ श्रोणकोटिविंशाः
द्वितीयाश्रोणकोटिविंशम् श्रोणकोटिविंशौ श्रोणकोटिविंशान्
तृतीयाश्रोणकोटिविंशेन श्रोणकोटिविंशाभ्याम् श्रोणकोटिविंशैः श्रोणकोटिविंशेभिः
चतुर्थीश्रोणकोटिविंशाय श्रोणकोटिविंशाभ्याम् श्रोणकोटिविंशेभ्यः
पञ्चमीश्रोणकोटिविंशात् श्रोणकोटिविंशाभ्याम् श्रोणकोटिविंशेभ्यः
षष्ठीश्रोणकोटिविंशस्य श्रोणकोटिविंशयोः श्रोणकोटिविंशानाम्
सप्तमीश्रोणकोटिविंशे श्रोणकोटिविंशयोः श्रोणकोटिविंशेषु

समास श्रोणकोटिविंश

अव्यय ॰श्रोणकोटिविंशम् ॰श्रोणकोटिविंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria